Śrīkoṣa
Chapter 50

Verse 50.49

तकारस्ताललक्ष्मा च वैराजः स्रग्धरः स्मृतः।
थकारः सर्वरोधश्च धन्वी भुवनपालकः।। 50.49 ।।