Śrīkoṣa
Search scriptures...
⌘
K
Toggle theme
Toggle menu
Chapter 9
Verse 9.53
Previous
Next
Original
कीलान्तमित्थं निर्माय विमानस्य च सर्वतः।
मूर्तीः संस्थाप्येद्विद्वान् शिल्पशास्त्रविचक्षणैः।। 9.53 ।।
Previous Verse
Next Verse