Śrīkoṣa
Chapter 50

Verse 50.54

यकारो वायुबीजं च सूक्ष्मः शङ्खश्चतुर्गतिः।
रेफोऽनलो महाज्वालो विश्वात्मा सर्वदाहकः।। 50.54 ।।