Śrīkoṣa
Chapter 50

Verse 50.55

लकारो विबुधाख्यश्च माहेन्द्रस्तु धनेश्वरः।
वकारस्त्वमृतासारो वरुणश्च सुधाकरः।। 50.55 ।।