Śrīkoṣa
Chapter 50

Verse 50.59

अतः परं दैवतानि शक्तीश्चापि वदाम्यहम्।
वासुदेवादियतुरो दश द्वौ केशवादयः।। 50.59 ।।