Śrīkoṣa
Chapter 50

Verse 50.60

एते षोडश देवाश्च स्वराधिष्ठायिनो रमे।
लक्ष्मीः कीर्तिर्जया माया व्यूहानां शक्तयः स्मृताः।। 50.60 ।।