Śrīkoṣa
Chapter 50

Verse 50.61

श्रीश्च वागीश्वरी कान्तिः क्रियाशक्तिविभूतयः।
इच्छा प्रीति रतिश्चैव माया धीर्महिमेति च।। 50.61 ।।