Śrīkoṣa
Chapter 50

Verse 50.62

एतास्तु केशवादीनां शक्तयः परिकीर्तिताः।
काद्यधिष्ठायिनो देवानन् गदतो मे शृणु प्रिये।। 50.62 ।।