Śrīkoṣa
Chapter 50

Verse 50.65

वराहो नरसिंहश्च त्वमृताहरणस्तथा।
श्रीपतिर्दिव्यदेहश्च कान्तात्मामृतधारकः।। 50.65 ।।