Śrīkoṣa
Chapter 50

Verse 50.68

नरो नारायणश्चैव हरिः कृष्णस्तथा परः।
ज्वलत्परशुधृद्रामो रामश्चान्यो धनुर्धरः।। 50.68 ।।