Śrīkoṣa
Chapter 50

Verse 50.74

त्वदंशका इमे देव्यो विज्ञेयाः कादिशक्तयः।
एवं सर्वे सुरा देवीर्मातृकाः पर्युपासते।। 50.74 ।।