Śrīkoṣa
Chapter 51

Verse 51.4

एकस्वरं द्विस्वरं वा स्वरव्यञ्जनयोर्द्वयम्।
बीजं बहुस्वरं वापि विज्ञेयं कमलेक्षणे।। 51.4 ।।