Śrīkoṣa
Chapter 9

Verse 9.56

प्रद्युम्नं वा नृसिंहं वा तथोदीच्यां धनाधिपम्।
ब्रह्माणं वानिरुद्धं वाप्यनन्तं वा प्रकल्पयेत्।। 9.56 ।।