Śrīkoṣa
Chapter 51

Verse 51.9

श्रीः-
क्षेत्रं क्षेत्रज्ञसद्भावं मन्त्राणां वद मे प्रभो।
यद्विज्ञाय न मुह्यन्ति सिद्धिमेष्यन्ति चाचिरात्।। 51.9 ।।