Śrīkoṣa
Chapter 51

Verse 51.10

भगवान्-
[बीजं बीजवतां जीवः शिष्टं क्षेत्रं प्रकीर्तितम्।]
यद्विज्ञाय न मुह्यन्ति सिद्धिमेष्यन्ति चाचिरात्।। 51.10 ।।