Śrīkoṣa
Chapter 51

Verse 51.14

एकमात्रे तु जीवः स्यात् संस्कारो भूतलक्षणः।
उच्चार्यमाणं क्षेत्रं स्यान्निःस्वरे पिण्डके पुनः।। 51.14 ।।