Śrīkoṣa
Chapter 51

Verse 51.16

आदौ मध्ये तथान्ते च त्रिषु वान्यतरस्य वा।
येषां पिण्डोऽथवा बीजं ते मन्त्राः सार्वकालिकाः।। 51.16 ।।