Śrīkoṣa
Chapter 9

Verse 9.57

तलाधिके तु पूर्वोक्तान् क्रमेण परिकल्पयेत्।
ध्रुवबेरसमा एते भवेयुः शयनादिषु।। 9.57 ।।