Śrīkoṣa
Chapter 51

Verse 51.26

सिद्धमन्त्राद् विष्णुभक्तात् प्रथमं वैष्णवः स्वयम्।
वर्णाध्वानं देवताश्च मन्त्राणां बीजमेव च।। 51.26 ।।