Śrīkoṣa
Chapter 51

Verse 51.27

अधीत्याधिगमाद् देवि शुद्धे शल्यविवर्जिते।
शुचौ देशे गोमयेन लिप्ते धूपेन धूपिते।। 51.27 ।।