Śrīkoṣa
Chapter 51

Verse 51.28

[पञ्चगव्येन संसिच्य चन्दनाद्यनुलेपिते।]
भुवस्स्थले धूपदीपपुष्पैः स्वेष्टां च देवताम्।। 51.28 ।।