Śrīkoṣa
Chapter 9

Verse 9.58

इन्द्रादयस्तु दिग्देवा आसीना एव सर्वदा।
चतुरश्रे च वै धाम्नि चतुरश्रायतेऽपि वा।। 9.58 ।।