Śrīkoṣa
Chapter 51

Verse 51.29

पूजयेत् प्रथमं मन्त्री गन्धधूपादिवासिताम्।
गमृदं तत्र प्रसार्याथ गन्धधूपादिवासितम्।। 51.29 ।।