Śrīkoṣa
Chapter 51

Verse 51.31

एकैव भिन्नवर्णा या देवी षोडशरूपिणी।
मन्त्राणां जननी साक्षात् तव मन्त्रमयी तनुः।। 51.31 ।।