Śrīkoṣa
Chapter 51

Verse 51.34

तन्मध्ये छन्दसामादिररभूषु स्वरास्तथा।
स्पर्शाक्षरं नाभिदेशे नेमिदेशे च यादयः।। 51.34 ।।