Śrīkoṣa
Chapter 9

Verse 9.59

वृत्ते वृत्तायते वापि भवेयुः सद्मधारिणः।
वीरसेनः सुषेणश्च वीरनाथः सुभद्रकः।। 9.59 ।।