Śrīkoṣa
Chapter 51

Verse 51.39

अआ इति भ्रुवो विद्यादिईस्तश्चक्षुषी उभे।
उऊकर्णौ ऋॠनासे कपोलौ स्त लृलॄ रमे।। 51.39 ।।