Śrīkoṣa
Chapter 51

Verse 51.40

एऐ ओष्ठौ तु जानीयादो औ दशनपङ्क्तिकाम्।
अंजिह्वामः समुच्चारं कचवर्गौ करौ स्मरेत्।। 51.40 ।।