Śrīkoṣa
Search scriptures...
⌘
K
Toggle theme
Toggle menu
Chapter 51
Verse 51.45
Previous
Next
Original
ओष्ठयोश्च द्वयोः स्थानमुपध्मानीयमीरितम्।
एवं वर्णमयैः पद्मैः कण्ठपादान्तमालिनीम्।। 51.45 ।।
Previous Verse
Next Verse