Śrīkoṣa
Chapter 51

Verse 51.47

इदमर्घ्यं गृहाणेति भोगैरेवमनुक्रमात्।
ततः कृताञ्जलिः प्रह्वः प्रणम्याष्टाङ्गवद् भुवि।। 51.47 ।।