Śrīkoṣa
Chapter 9

Verse 9.61

तले तले विमानस्य सुरा विद्याधरास्तथा।
नृत्यन्तो बहुधा वेणुवीणापणवधारिणः।। 9.61 ।।