Śrīkoṣa
Chapter 51

Verse 51.59

शिष्टद्वयं शादयस्तु कन्या कोः प्रथमा तुला।
चवर्गो वृश्चिकश्चापः टवर्गः सद्भिरुच्यते।। 51.59 ।।