Śrīkoṣa
Chapter 51

Verse 51.83

द्विहस्तं नियुते कुण्डं त्रिहस्तं प्रयुते तथा।
शङ्कुहोमे चतुर्हस्तं महाशङ्कौ तु षट्‌ककम्।। 51.83 ।।