Śrīkoṣa
Chapter 51

Verse 51.85

यावच्चतुर्विंशतिकरस्तावत्कुण्डं प्रकल्पयेत्।
यत्र काष्ठं तु तच्छ्रोत्रं यत्र धूमस्तु नासिका।। 51.85 ।।