Śrīkoṣa
Chapter 51

Verse 51.87

यत्र प्रज्वलितो वह्निः सा जिह्वा तस्य वै रमे।
अग्नेः शिरसि होमश्चेत् पापं केशे दरिद्रता।। 51.87 ।।