Śrīkoṣa
Chapter 9

Verse 9.64

अवश्यं वर्णलेपः स्यादिति शास्त्रविदो विदुः।
श्वेतं पीतं तथा रक्तं हरितं कृष्णमेव च।। 9.64 ।।