Śrīkoṣa
Chapter 51

Verse 51.94

संभवन्ति हि वै स्वप्ना मन्त्रसिद्धिप्रदा अपि।
आचार्यं प्रतिमां देवीं पूजोपकरणानि च।। 51.94 ।।