Śrīkoṣa
Chapter 51

Verse 51.96

दीपं शङ्खं तथा यानं श्रीवत्सं चन्दनं तथा।
श्वेतवस्त्रं माल्यभूषा श्वेतच्छत्रं तथैव च।। 51.96 ।।