Śrīkoṣa
Chapter 51

Verse 51.100

स्रुक्‌स्रुवादीनि पात्राणि भक्ष्याणि विविधानि च।
मन्त्रसिद्धिं बहुमुखां कथयन्ति पुरोदिताः।। 51.100 ।।