Śrīkoṣa
Chapter 51

Verse 51.102

स्वयं मुण्डं च बिभ्राणो गर्दभारोहणं तथा।
विधवालिङ्गनं नीचैः पापिष्ठैः प्रतिलोमजैः।। 51.102 ।।