Śrīkoṣa
Chapter 51

Verse 51.103

अभ्यङ्गं तैलपानं च गमनं दक्षिणां दिशि।
लोकयन्नेवमादीनि स्वप्ने शान्तिं समाचरेत्।। 51.103 ।।