Śrīkoṣa
Chapter 52

Verse 52.3

होमकाले च सप्तार्चिस्त्रिशिखः परिदृश्यते।
शुद्धस्फटिकसंकाशो दक्षिणावर्तशोभितः।। 52.3 ।।