Śrīkoṣa
Chapter 52

Verse 52.5

साधकः कथयेत् तं वै गुरोर्नान्यस्य कस्यचित्।
होमान्ते भोजयेद् विद्वान् वैष्णवान् द्वादशावरान्।। 52.5 ।।