Śrīkoṣa
Chapter 52

Verse 52.6

यावच्च मन्त्रसिद्धिः स्यात् तावदाराधयेद्धरिम्।
कामनानुगुणाकारं दार्वाद्यैः परिकल्पितम्।। 52.6 ।।