Śrīkoṣa
Chapter 52

Verse 52.7

दिने दिने जपेन्मन्त्रं जुह्वन्नन्नेन तर्पयन्।
बीजशक्त्यङ्गहीना ये मन्त्रास्ते तु निरर्थकाः।। 52.7 ।।