Śrīkoṣa
Search scriptures...
⌘
K
Toggle theme
Toggle menu
Chapter 52
Verse 52.10
Previous
Next
Original
ऋषिर्ब्रह्मास्य च्छन्दस्तु देवीगायत्रमुच्यते।
प्रतिपाद्यो वासुदेवः क्षेत्रं वर्णः सितच्छविः।। 52.10 ।।
Previous Verse
Next Verse