Śrīkoṣa
Chapter 52

Verse 52.12

एवं क्रमप्रयुक्तो यो मन्त्रः साङ्गः कृतो भवेत्।
देहे करतले चैव स्थानेषु द्वादशस्वपि।। 52.12 ।।