Śrīkoṣa
Chapter 52

Verse 52.16

ओतदेवं ज्ञेयसिद्धिं वासुदेवं च वारुणीम्।
अप्रमेयं वामनं च लक्ष्मीं वैराजसात्त्वतौ।। 52.16 ।।