Śrīkoṣa
Chapter 52

Verse 52.17

सुधाकरं गोपनं च सोमं भुवनमेव च।
दान्तं त्र्यश्रं वामनं च गोपनं वायुबीजयुक्।। 52.17 ।।