Śrīkoṣa
Chapter 52

Verse 52.20

द्विभुजं षड्‌गुणोपेतं ध्यायेत् सर्वार्थसिद्धये।
अष्टाक्षरमनुं देवि शृणुष्व कमलेक्षणे।। 52.20 ।।